[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

अद्वैतमतोक्तः मोक्षाधिकारः 

भीमानन्दः बि एच्
शोधच्छात्र:
कर्नाटकसंस्कृतविश्वविद्यालय:
8722970479
srishamasundara@gmail.com

(Summary of Article) लेखनसारः – विदितमेदं सर्वेषां यज्जगति सर्वेऽपि जीविनः सुखावाप्तये एव सर्वधा यतन्ते इति । सामान्यतः सर्वोऽपि जन्तुः सुखं मे स्यात् कदाचिदपि नाहं दुःखभाग्भवेयमिति इत्यस्यां दिशि एव सर्वधा कार्यप्रवृत्तः भवतीति । सुखावाप्तिः दुःखाभावे एव सम्भवतीति सर्वत्रिको नियमः सर्वेषामनुभवगोचरं चापि । एवं सर्वेऽपि जनाः अखण्डसुखं दुःखस्यात्यन्तनिवृत्तिं च समसमये एव प्राप्तुमिच्छन्ति । परन्तु इष्टाणां लौकिकवस्तुनां भोगसमये एव एव आनन्दानुभूतिः दुःखस्य तिरोभावः च भवति । यस्य वस्तुनः भोगात् मानवः सुखमवाप्स्यते तस्यैव वस्तुनः उपभोगात् समानः एव पुरुषः कदाचित् दुःखमनुभवति । अत्र च कारणं पौनपुन्येन समानविषयाणां भोगः रोगादिः दोषदर्शनं चेत्यादयो हि भवन्ति । यथा आरोग्यवान् पुरुषः मधुरान्नभक्षणेन आत्मानं सुखिनं मन्यते परन्तु प्रमेहादिषु (Diabetes) रोगादिषु सत्सु मिष्टान्नमपि दुःखदायकं भवति; तथा शब्दादिविषयाणामुपभोगेन प्राप्तसुखोऽपि पुरुषः असकृत् विषयभोगात् तेन अवश्यमेव दुःखितः भवति । समस्तानामपि लौकिकविषयाणां भोगेन शाश्वतं सुखं नैव भवतीति तु निश्चप्रचं वचः । तच्च शाश्वतानन्दः अखण्डसच्चिदानन्दात्मनः विज्ञानादेव भवति इति आबहोः कालादपि मुमुर्मुहुः तत्वदर्शिभिः कृतात्मसाक्षात्कारैः ऋषिभिः उच्चमानमेवास्ति ।

 अद्वैतमतोक्तमोक्षः  

आत्मविज्ञानेनैव अत्यन्तदुःखनिवृत्तिः परमानन्दप्राप्तिः च भवति । तदर्थमेव प्राचीनकालादपि आरभ्य अद्य यावत् सर्वेऽपि जिज्ञासवः आत्मब्रह्मणोः मीमांसां कृत्वा तयोरैक्यज्ञानेनोत्पद्यमानमानन्दमनुभवन्तः वर्तन्ते । ते समुत्पन्नैक्यज्ञानाः ऋषयः परमकारुणिकाः लोकोपकारार्थं दुःखार्णवतितीर्षुणामुद्धारदृष्ट्या आचार्यकुलपरम्पराद्वारा शरणागतानन्तेवासिनः समुदबोधयन् । आचार्यः पाठयति अन्तेवासी च शृणोति इत्येतादृशी श्रुतिपरम्परा प्राचीनकादपि प्रवर्तमाना भवति । अपौरुषेयाः वेदाः श्रुतिपरम्परायामन्तर्भवन्तीत्यतः ते श्रुतयः इति उच्यन्ते । अस्य महतो भूतस्य निःश्वसितमेदृग्वेदो यजुर्वेद सामवेदोऽथर्णाङ्गीरसः इत्यादीनि वेदानामपौरुषेयत्वं कथयन्ति । पुरुषनिर्मिताः ग्रन्थाः व्याख्यानानि च पौरुषेयानि । 

नारायणः एव भक्तेः ज्ञानस्य च मूलं स्रोतः भवति । ज्ञानस्य भक्तेश्च प्रवाहः नारायणादेव निर्गम्य समस्तस्य जगतः मङ्गलाय प्रवृत्तः भवति । अद्वैतदर्शनस्य वैष्णवदर्शनस्य च परमात्मा एव उत्पत्तिस्थानं भवति । शुकदेवात् अद्वैतज्ञानधारा प्रवृत्ता । शुक-गौडपाद-गोविन्दभगवत्पाद-शङ्कराचार्याणां परम्परा एषा अद्वैतस्य आचार्याणां मुख्यपम्परा भवति । वैष्णवमते प्रसिद्धाः चत्वारः साम्प्रदायाः भवन्ति । ते च यथा- श्रीवैष्णवसाम्प्रदायः ब्रह्मसाम्प्रदायः रुद्रसाम्प्रदायः सनत्कुमारसाम्प्रदायः च इति । एते च चत्वारः साम्प्रदायाः परमात्मना लक्ष्मिब्रह्मरुद्रसनत्कुमाराणां द्वारा उत्पन्नाः भवन्ति । नाराणात् आरभ्य गुरुपरम्परयाः क्रमः प्रत्येकस्मिन् साम्प्रदाये अपि द्रष्टुं शक्यते । श्रीवैष्णवसाम्प्रदायस्य प्रधानाचार्याः श्रीरामानुजाचार्याः भवन्ति । एतेषां च विशिष्टाद्वैतमतं भवति । ब्रह्मसाम्प्रदायस्य प्रवर्तकः आचार्याः आनन्दतीर्थाः भवन्ति । एते मध्वाः भवन्ति । एतेषाञ्च साम्प्रदायाः द्वैतसाम्प्रदायः भवति । रुद्रसाम्पदायस्य् आचार्याः श्रीविष्णुस्वामिनः तेषां च अनुयायिनः श्री वल्लभाचार्याः च भवन्ति । एतेषाञ्च मतं शुद्धाद्वैतमतं भवति । सनकसाम्प्रदायस्य आचार्याः निम्बार्काः भवन्ति । एतेषां च द्वैताद्वैतसाम्प्रदायः भवति । चैतन्यसाम्प्रदायः माध्वमतस्य शाखासु अन्यतमा भवति । तथा चेदपि दार्शनिकानां दृष्टौ अस्य मतस्य अनुयायिनः द्वैतवादात् इतरत् “अचिन्त्यभेदाभेदवादं” मन्वते । पाञ्चरात्रमेव प्रमाणमिति सर्वेऽपि अङ्गीकुर्वन्ति चेदपि श्रीवैष्णवमतं पाञ्चरात्रेण विशेषतया प्रभावितं भवतीति ज्ञेयम् । वैष्णवपुराणेषु श्रीरामानुजाः विष्णुपराणम् अङ्गीकुर्वन्ति । चैतन्यवल्लभाचार्यौ श्रीमद्भागवतमेव अङ्गीकुरुतः । इतः परमस्मिन् परिच्छेदे निगमागमूलकत्वेन प्रवृत्तान् पञ्चवैष्णवदर्शनान् संक्शेपतयात्र पश्यामः । 

वर्णाश्रमादीन् विहाय केवलः तीव्रमुमुक्षुः एव मोक्षे अधिक्रियते इति महदौदार्यं तत्र तत्र शास्त्रकृद्भिः दर्शितं वर्तते । तद्विषये अधुना विव्रियते ।

आत्मबोधः इति ग्रन्थे शङ्कराचार्याः वदन्ति यत् – यथा शुद्धे जले तत्तद्भूमिगतरसाः आकृतयः वर्णादयः च उपाधिवशादेव केवलमारोपिताः भवन्ति तथा केवलोपाधिवशादेव आत्मनि जातिवर्णाश्रमादयः कल्पिताः भवन्ति शुद्धे आत्मनि वर्णाश्रमादयः किमपि नैव भवन्ति इति । तद्यथा –  

नानोपाधिवशादेव जातिवर्णाश्रमादयः । 

आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् इति ।

उपदेशसाहस्री इत्यस्मिन् ग्रन्थे शङ्कराचार्यैरुक्तं यत् – 

ब्राह्मणपुत्रोऽदोऽन्वयो ब्रह्मचार्यासम् इति ।

योगवासिष्ठः इति ग्रन्थे भगवान् वसिष्ठमुनिः वदति यत् – विवेकहीनः एव मनुष्यः जातिहीनः जात्यन्धः च भवति । यस्तु विवेकी सः दिव्यचक्षुः भवति इति । तद्यथा –  

विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।

दिव्यचक्षुर्विवेकात्मा जयन्त्यखिलवस्तुषु इति ।

मुण्डकश्रुतौ श्रूयते यत् – केवलेनैव धीरेण विभुः परमात्मा प्राप्तुं शक्य इत्यादिः । तद्यथा – यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः इति ।

बृहदारण्यकोपनिषदि यः एतदक्षरं ब्रह्म विजानाति सः एव ब्राह्मणः इति निर्दिष्टं वर्तते । तद्यथा – 

यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।

अथ एतदक्षरं गार्गी विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः इति ।

विविधेषु नास्तिकास्तिकदर्शनेषु पाश्चात्यदर्शनेषु चापि मोक्षस्वरूपविषये तद्विज्ञानस्य विषये तत्साधकस्य विषयेऽपि अल्पमनल्पं वा वैमत्यमस्त्यैव तथा हि मोक्षज्ञानप्रसारायैव कटिबद्धेषु श्रुतिप्रामाण्येनैव पुष्टेषु वेदान्तमतेष्वपि भिन्नस्वरूपः एव मोक्षः प्रतिपाद्यते अद्वैतवेदान्तशास्त्रे तावत् जीवब्रह्मणोरैक्यत्वं प्रतिपाद्यते दृश्यमाणं जगत् केवलनैवाध्यासेन प्रतिभासते यथार्थज्ञानेन तस्य अस्तित्वं भवतीति अपि उच्यते अत्यन्तदुःखनिवृत्तिः परमानन्दप्रप्तिश्च अत्र मोक्षस्वरूपं भवति एवमात्मब्रह्मणोः समरसत्वं प्रतिपाद्य अद्वैतमतं सर्वत्र अतिशयलोकप्रियतां प्राप्य सर्वैरपि नितरामेव आद्रियते  

अत्र अद्वैतवेदान्तमतोक्तरीत्या मोक्षसम्बद्धाः विषयाः सङ्गृह्य विव्रियन्ते

परमात्मानं विज्ञाय धीरः ज्ञानी हर्षशोकादिद्वन्द्वमतिक्रामते सः मोदस्थानं परमात्मानं विज्ञाय स्वयमपि आनन्दी भवतीति उपनिषदि उच्यते तद्यथा

मत्वा धीरो हर्षशोकौ जहाति इति । 

स मोदते मोदनीयं हि लब्ध्वा इति च । 

कठोपनिषदि उच्यते यत् ब्रह्म नाशरहितं श्रेष्ठं च भवति । एतमक्षरं विदित्वा ज्ञानी कृतकृत्यः भवति इति । तद्यथा –  

एतद्देवाक्षरं ब्रह्म एतद्देवाक्षरं परं । एतद्देवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ इति ।

पुनस्तत्रैव उच्यते – प्राप्तब्रह्मज्ञानः विपश्चित् कदापि जन्म न प्राप्नोति नैव मरणं प्राप्नोति । एषः जन्मरहितः त्रिविधपरिच्छेदरहितः नाशरहितः पुरातनस्सन्नपि नवीनः नाशमाने शरीरे भवन्नपि नाशरहितः भवतीति । तद्यथा – 

न जायते न म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ इति ।

नायं हन्ति न हन्यते । इति च । 

सर्वस्य जन्तोः हृदयगुपायां निहितः आत्मा अणोः अपि अणीयान् महतः अपि महीयान् भवति । एतादृशमात्मानं यः जानाति सः शोकान्मुक्तः परमात्मनः प्रसादात् आत्मज्ञानं प्राप्य संसारदुःकातिगो भवति इति । तद्यथा – 

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । वीतशोकः धातुप्रसादान्महिमानमात्मनः । इति । 

कीटभृङ्गन्यायः इव अस्य जीविनः जननमरणात्मकात् संसारात् उद्धारः भवतु इति इच्छाशीर्वादेन परमात्मा एव अमुकं चिनुते चेदेव तस्य उद्धारः सम्भवति नान्यस्य इति कठश्रुतौ श्रूयते । तद्यथा –  

 नायमात्मा प्रवचनेन लभ्यो …… यमेवैष वृणुते तेन लभ्यः । इति ।

आचार्यशङ्करः आत्मबोधः इति ग्रन्थे कथयति यत् – वह्निं विना यथा पाककार्यं न सिद्ध्यति तथा तत्वज्ञानं विना मोक्षः नैव सिद्ध्यति इति । बोधः एव साक्षात् मोक्षसाधनं भवतीति । तद्यथा – 

बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।

पाकस्य वह्निवद्ज्ञानं विना मोक्षो न सिद्धयति इति ।

तत्र आत्मबोधग्रन्थे उच्यते यत् – यथा असर्पभूतायां रज्जौ भ्रान्त्या सर्पदर्शनेन भयं भवति । तथा सर्वोऽपि आत्मानं जीविनं ज्ञात्वा संसारभयग्रस्थः भवति । अहमुपाद्युपहितः जीवः न किन्तु सर्वशक्तः परमात्मा एवेति यः जानाति सः एव समस्तभयरहितः भवति इति । तद्यथा – 

रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।

नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत्इति 

यथा दीपदर्शने अन्यदीपस्यावस्यकता नैव भवति तथा ज्ञानस्वरूपस्य आत्मनः दर्शनार्थं ज्ञानार्थं अन्यबोधस्य प्रासङ्गिकता नैव भवतीति दर्शयति । तद्यथा – 

स्वबोधे नान्यबोधेच्छा बोधरूपमाऽत्मनः ।

न दिपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने इति ।

सर्वानुपाधीन् इदमात्मा न इदमात्मा नैवेति श्रुतिवचनानुसारं निषिद्ध्य महावाक्यैः जीवात्मपरमात्मनोः ऐक्यत्वं विद्याज्जीवः मुमुक्षुः इति आत्मबोधे शङ्कराचार्यः कथयति । तद्यथा – 

निषिद्ध्य निखिलोपादीन् नेति नेत्येति वाक्यतः ।

विद्यादेकं महावक्यैर्जीवात्मपरमात्मनोः इति ।

पुनस्तत्रैव आत्मबोधग्रन्थे अविद्यया निर्मितं शरीरादिकं दृश्यवस्तु जलस्य बुद्बुदवत् विज्ञाय एतद्विलक्षणं अविद्योपाधिरहितं निर्मलं ब्रह्म विज्ञाय आत्मनो यथार्थस्वरूपं जानीयात् इति कथयति । तद्यथा – 

आविद्यकं शरीरादिदृश्यं बुद्बुदवत् क्षरम् ।

एतद्विलक्षणम् विद्यादहं ब्रह्मेति निर्मलम् इति ।

मुण्डकश्रुतौ परमात्मनः साक्षात्कारानन्तरमेव अहं ममेत्यादयः हृदयग्रन्थयः भिद्यन्ते । प्रमाणगताः प्रमेयगताः सर्वसंशयाः छिद्यन्ते । सर्वविधपापानि क्षीयन्ते इति श्रूयते । तद्यथा – 

भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः । 

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट्वे परावरे इति ।

आत्मबोधः इति ग्रन्थे शङ्करार्येणोच्यते यत् – जीवन्मुक्तः तद्ब्रह्म विज्ञाय सर्वविधोपाधिगणान् त्यक्त्वा भ्रमरकीटवत् ब्रह्मणः सच्चिदानन्दरूपादिः ज्ञात्वा तन्मयो भवेदिति । तद्यथा – 

जीवन्मुक्तस्तु तद्विद्वान् पूर्वोपाधिगुणांस्त्यजेत् ।

सच्चिदानन्दरूपत्वाद् भवेद्भ्रमरकीटवत् इति ।

[/vc_column_text][/vc_column][/vc_row]